B 332-15 Pāśāvali

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/15
Title: Pāśāvali
Dimensions: 25.3 x 11.2 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1726
Acc No.: NAK 4/163
Remarks:


Reel No. B 332-15 Inventory No. 50265

Title Pāśāvalī

Author Gargamuni

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.3 x 11.2 cm

Folios 10

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: pā. valī. and rāmaḥ

Scribe Vāsudeva

Date of Copying ŚS 1726

Place of Deposit NAK

Accession No. 4/163

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namo bhagavati kūṣṃāṃdini sarvakāryya nimitta prakāśini ehye[[hi]] satvaraṃ vada vada varade va(2)rade hili hitamātaṃgini svāhā || ||

garga uvāca || ||

satyena dhāryyate pṛthvī satyena tapate raviḥ ||

satyena vāyavo (3) vāṃti sarvaṃ satye pratiṣṭhitaṃ ||

yat satyaṃ triṣu lokeṣu yat satyaṃ brahmavādiṣu ||

yat satyaṃ lokapāleṣu śakre vai śravaṇe tathā (4) || (fol. 1v1–4)

End

vṛṣabhāś ca (4) trayo yatra patitā (!) tasya tat phalaṃ ||

yat tvaṃ ciṃtayase nityaṃ kāryyam eva punaḥ punaḥ ||

tat prāpsyase tu sakalaṃ siddhi(5)s te samupasthitā ||

proṣitāgamanaṃ puṇyaṃlābhasthānaṃ tathaiva ca ||

idaṃ ca te hy abhijñānaṃ svapne ikṣyasi mā(6)dhavaṃ || ||(fol. 10r3–6)

Colophon

iti gargamunikṛtā pāśāvalī samāptā || || ❖ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ li(7)khitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatām ||

śrīśāke 1726 śrāvaṇakṛṣṇadaśamyāṃ vā(8)sudevena likhitam idaṃ jñeyaṃ jñais sarvadā || || || || || || śubham bhavatu || (fol. 10r6–8)

Microfilm Details

Reel No. B 332/15

Date of Filming 31-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/

Date 24-01-2006

Bibliography