B 332-15 Pāśāvali
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/15
Title: Pāśāvali
Dimensions: 25.3 x 11.2 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1726
Acc No.: NAK 4/163
Remarks:
Reel No. B 332-15 Inventory No. 50265
Title Pāśāvalī
Author Gargamuni
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.3 x 11.2 cm
Folios 10
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: pā. valī. and rāmaḥ
Scribe Vāsudeva
Date of Copying ŚS 1726
Place of Deposit NAK
Accession No. 4/163
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namo bhagavati kūṣṃāṃdini sarvakāryya nimitta prakāśini ehye[[hi]] satvaraṃ vada vada varade va(2)rade hili hitamātaṃgini svāhā || ||
garga uvāca || ||
satyena dhāryyate pṛthvī satyena tapate raviḥ ||
satyena vāyavo (3) vāṃti sarvaṃ satye pratiṣṭhitaṃ ||
yat satyaṃ triṣu lokeṣu yat satyaṃ brahmavādiṣu ||
yat satyaṃ lokapāleṣu śakre vai śravaṇe tathā (4) || (fol. 1v1–4)
End
vṛṣabhāś ca (4) trayo yatra patitā (!) tasya tat phalaṃ ||
yat tvaṃ ciṃtayase nityaṃ kāryyam eva punaḥ punaḥ ||
tat prāpsyase tu sakalaṃ siddhi(5)s te samupasthitā ||
proṣitāgamanaṃ puṇyaṃlābhasthānaṃ tathaiva ca ||
idaṃ ca te hy abhijñānaṃ svapne ikṣyasi mā(6)dhavaṃ || ||(fol. 10r3–6)
Colophon
iti gargamunikṛtā pāśāvalī samāptā || || ❖ ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ li(7)khitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatām ||
śrīśāke 1726 śrāvaṇakṛṣṇadaśamyāṃ vā(8)sudevena likhitam idaṃ jñeyaṃ jñais sarvadā || || || || || || śubham bhavatu || (fol. 10r6–8)
Microfilm Details
Reel No. B 332/15
Date of Filming 31-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/
Date 24-01-2006
Bibliography